Top Guidelines Of bhairav kavach

Wiki Article

पातु शाकिनिकापुत्रः सैन्यं मे कालभैरवः ।



सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।



न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

यो ददाति website निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।



राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा ।

अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ २१॥

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page