How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

  



सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

सद्योजातस्तु मां get more info पायात् सर्वतो देवसेवितः ॥



ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

೨೦

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः

ನೀಲಗ್ರೀವಮುದಾರಭೂಷಣಶತಂ ಶೀತಾಂಶುಚೂಡೋಜ್ಜ್ವಲಂ

नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं

Report this wiki page